Involuntary Sanskrit Meaning
अकामिक, अकाम्य, अनभिकामिक, अनिच्छापूर्व, अनैच्छिक, अबुद्धिपूर्व, इच्छाबाह्य
Definition
यद् स्वेच्छया न जातम्।
यस्य कस्मिन् इच्छा नास्ति।
यः वासना रहितः अस्ति।
यद् कामनया विना क्रियते।
Example
छिक्का अनैच्छिका क्रिया अस्ति।
इच्छाहीनस्य व्यक्तेः जीवनं शान्तिपूर्णम् भवति।
स्वामी विवेकानन्दः कामहीनः आसीत्।
भगवद्गीतायां निष्कामस्य कर्मणः माहात्म्यं कथितम् अस्ति।
Good in SanskritWorship in SanskritLargeness in SanskritDaybreak in SanskritCustody in SanskritPathology in SanskritLittle Phoebe in SanskritWidow in SanskritStretch Out in SanskritElector in SanskritLeech in SanskritInstant in SanskritNeem in SanskritOccasion in SanskritMadrasa in SanskritGain in SanskritSpread in SanskritDistract in SanskritAcquire in SanskritSculpturer in Sanskrit