Involved Sanskrit Meaning
दुर्बोध्य
Definition
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
दुःखेन गमनीयस्थानादि।
यस्य गाधो नास्ति।
यः चञ्चलः नास्ति।
यत् सुकरं नास्ति।
बोध्दुं कठिनम्।
शोचितुम् अर्हः।
भुव्याः अन्तर्गतः तलः।
कस्मिञ्चित् वस्तूनि स्थानादिषु च अन्तः गमनस्य क्रिया।
अशक्या घटना।
यः ज्ञातुं
Example
ईश्वरचिन्तने मग्नः अस्ति सः।
सः प्रकृत्या गम्भीरः अस्ति।
युधिष्ठिरः यक्षस्य कूटानां प्रश्नानाम् उत्तराणि लीलया अददात् अनुजानां प्राणान् अरक्षत् च।
एषा दुर्बोध्या घटना अस्य समाधानम् अपि कठिनम्।
तस्य अवस्था चिन्तनीया अस्ति।
Veto in SanskritClear-cut in SanskritPossibility in SanskritVillainy in SanskritHerbaceous Plant in SanskritCleansing in SanskritDelightful in SanskritKerosine Lamp in SanskritAccepted in SanskritToad Frog in SanskritDrill in SanskritIncrease in SanskritNow in SanskritAdvantageous in SanskritTintinnabulation in SanskritPainter in SanskritFlow in SanskritCuckoo in SanskritAsk in SanskritCotton Cloth in Sanskrit