Inward Sanskrit Meaning
अन्तः, अभ्यन्तरम्
Definition
यः अन्तः वर्तते।
यः स्वस्य विचारकार्यादिषु रतः अस्ति।
कस्याम् अपि सीमायाम् अथवा कस्मिन् अपि स्थाने।
अन्तर्वर्ति क्षेत्रम्।
Example
सः मनुष्यशरीरस्य आन्तरिकीं संरचनाम् अधीते।
सोहनः अन्तर्मुखः व्यक्तिः अस्ति।
कृपया अन्तः प्रविशतु।
कक्षस्य अस्य अन्तरङ्गं तिमिरावृतम् अस्ति।
Clean-cut in SanskritSawan in SanskritRailroad in SanskritTransverse Flute in SanskritMistreatment in SanskritTrespass in SanskritGet in SanskritInstantly in SanskritMark in SanskritHeadmaster in SanskritAbbreviation in SanskritDatura in SanskritForebear in SanskritParty in SanskritRime in SanskritHealthy in SanskritCover in SanskritUse in SanskritWoods in SanskritQuail in Sanskrit