Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Irascible Sanskrit Meaning

क्रोधिन्

Definition

पक्षिविशेषः यः निशायाम् अटति।
उष्मस्य भावः।
तेजोयुक्तम्।
यः कुप्यति।
यस्य कोपः स्वभावतः अधिकः।
रसविशेषः यः उग्रः तथा च अप्रियः अस्ति।
यः सहनशीलः नास्ति।
उत्साहयुक्तः।
यः शीघ्रमेव कुप्यति।
यः ईर्ष्यां करोति।
अन्येषां कृते पीडाजनकं वचनम्।

वैद्यकशास्त्रानुसारेण षड्

Example

उलूकः निशाचरः अस्ति।
ग्रीष्मे आतपः वर्धते।
अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
क्रोधिनः पुरुषात् अन्तरम् एव वरम्।
कुटजः तिक्तः अस्ति।
असहिष्णुः व्यक्तिः कस्मै अपि न रोचते