Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Iron Sanskrit Meaning

चक्रयन्त्रम्, पीचनयन्त्रम्, पेषणयन्त्रम्, श्लक्ष्णयन्त्रम्

Definition

धातुविशेषः- कृष्णवर्णीयः दृढः धातुः यः पृथ्विगर्भाद् अश्मरूपेण लभ्यते।
अपराधिनः हस्तबन्धनाय लोहादिभिः विनिर्मितः पाशः।
दृढस्य अवस्था भावो वा।

Example

अयः मनुष्याणां बहूपकारकम्। / अभितप्तम् अयोपि मार्दवं भजते ।
आरक्षकेण चौरस्य हस्ते शृङ्खला बद्धा।