Iron Sanskrit Meaning
चक्रयन्त्रम्, पीचनयन्त्रम्, पेषणयन्त्रम्, श्लक्ष्णयन्त्रम्
Definition
धातुविशेषः- कृष्णवर्णीयः दृढः धातुः यः पृथ्विगर्भाद् अश्मरूपेण लभ्यते।
अपराधिनः हस्तबन्धनाय लोहादिभिः विनिर्मितः पाशः।
दृढस्य अवस्था भावो वा।
Example
अयः मनुष्याणां बहूपकारकम्। / अभितप्तम् अयोपि मार्दवं भजते ।
आरक्षकेण चौरस्य हस्ते शृङ्खला बद्धा।
Irritable in SanskritUnpitying in SanskritMantle in SanskritFoundation in SanskritEggplant in SanskritPealing in SanskritInexperient in SanskritPseudo in SanskritVacate in SanskritSavvy in SanskritSuffer in SanskritRue in SanskritShip in SanskritExclusion in SanskritTry in SanskritBreath in SanskritFlock in SanskritBeefy in SanskritMailing-card in SanskritCurcuma Domestica in Sanskrit