Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Irradiation Sanskrit Meaning

अभीशुः, अभीषुः, अर्कत्विट्, अर्चिस्, अंशुः, उपधृतिः, उस्रः, करः, किरणः, गभस्तिः, घृणिः, त्विषिः, दीधितिः, धृष्णिः, पादः, पृश्निः, पृष्टिः, भानुः, मयूखः, मरीचिः, रश्मिः, रुचिः, विकिरणचिकित्सा, विभा, वीचिः, शिपिः, स्यूमः, स्योनः

Definition

किरणादीनां निर्गमनम्।
विकिरणया ऊर्जया यथा क्ष-किरणसदृशैः किरणैः व्याधीनाम् उपचारः।
सा ऊर्जा या किरणादीनां रूपेण प्रसार्यते।

Example

पृथिवी सूर्यात् जायमानेन किरणस्फुरणेन एव ऊर्जां प्रकाशं च लभते।
विकिरणचिकित्सया कर्करोगस्य उपचारः भवति।
विकीर्णस्य प्रयोगः चिकित्साक्षेत्रे अपि भवति।