Irregular Sanskrit Meaning
अनियमित
Definition
यः व्यवस्थितः नास्ति।
यद् समतलं नास्ति।
यद् शान्तं नास्ति।
यद् नियतं नास्ति।
भारतस्य पूर्वभागे स्थितः प्रदेशः यः कषायार्थे प्रसिद्धः।
विधिविरुद्धम्।
यद् अन्यसमं नास्ति।
असरलः वक्रतापूर्णः च।
एकस्थानबद्धस्य इतः ततःपर्यन्तं तद्विपरीतं च चलनानुकूलः व्यापारः।
अस्मात् स्थलात् तत् स्थलं यावत्।
इतस्ततः
Example
श्यामः अव्यवस्थितां कक्षां विन्यस्यति।
सः असमतलां भूमिं कृष्यर्थे समतलां करोति।
यदि चित्तम् अशान्तं तर्हि किमपि कर्तुं न शक्यते।
आसाम इति प्रदेशे कृष्या प्रायः कषायम् एव दृश्यते।
अवैधं कार्यं कुर्वन्तं तम् आरक्षिकैः गृहीतम्।
प्रसारिते च अश्रुधूमे जनाः
Drib in SanskritSnow-covered in SanskritMulticolored in SanskritSuppress in SanskritAmend in SanskritSmoking in SanskritSunbeam in SanskritInsult in SanskritLexicographer in SanskritResponsibleness in SanskritFreedom Fighter in SanskritSinning in SanskritLightness in SanskritProgress in SanskritArchitectural in SanskritDecoration in SanskritLife in SanskritAdmittible in SanskritEvening in SanskritBed in Sanskrit