Irrepressible Sanskrit Meaning
अवश्य
Definition
विना कम् अपि सन्देहम्।
यः वश्यः न भवति।
यः आयत्तः नास्ति।
निश्चयेन भवितव्यम्।
Example
भोः, निःसंशयम् अहम् एतत् कार्यं कर्तुं समर्थो अस्मि।
मनः अवश्यं नास्ति तद् ध्यानेन योगेन वा वश्यं कर्तुं शक्यते।
अर्जुनेन पृष्टं हे माधव एतद् अनायत्तं मनः कथम् आयत्तं करणीयम्।
अद्य एतद् कर्म अवश्यं करणीयम्।
Encyclopedism in SanskritShiva in SanskritEnvelope in SanskritMightiness in SanskritPenetration in SanskritSopping in SanskritCock in SanskritConstant Quantity in SanskritTime Interval in SanskritRemove in SanskritGator in SanskritWearable in SanskritAccount in SanskritOn The Far Side in SanskritPython in SanskritPistil in SanskritShowroom in SanskritUncertain in SanskritSlowness in SanskritObesity in Sanskrit