Irreverent Sanskrit Meaning
अनादरिन्, दुःसाहसिन्
Definition
यः अन्यस्य उचितम् आदरं न करोति।
यः सभ्यः नास्ति।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
यः अनुचितं साहसं करोति।
यस्मिन् श्रद्धायाः अभावः अस्ति ।
Example
रामः अनादरी बालकः अस्ति।
मोहनः धृष्टः अस्ति।
मोहनः दुःसाहसी बालकः अस्ति।
श्रद्धारहिते मनुष्ये भगवत्कृपा न भवति ।
Seventy-eight in SanskritBring Back in SanskritLinseed in SanskritTransport in SanskritSting in SanskritUndress in SanskritSerenity in SanskritScallywag in SanskritCastor Bean Plant in SanskritMaimed in SanskritEstablish in SanskritEffort in SanskritRapidness in SanskritGentility in SanskritPrajapati in SanskritHutch in SanskritTrample in SanskritTurnabout in SanskritSwindle in SanskritSerenity in Sanskrit