Irritating Sanskrit Meaning
कष्टदायक, खेदजनक, दुःखद, दुःखदायिन्, दुःखप्रद
Definition
शरीरस्य क्षतादिभ्यः जातानि कष्टानि।
यः दुःखं ददाति।
यः कष्टेन परिपूर्णः।
यः पीडां ददाति।
यः शीघ्रमेव कुप्यति।
वर्धितस्य उदरस्य अग्रे आगतः भागः।
येन सह शत्रुता वर्तते।
कठोरवचनानि उक्त्वा मनः यः पीडयति सः ।
Example
अम्ब अत्र तीव्रा वेदना अस्ति।
पित्रोः सेवा न करिष्यसि एषा दुःखदा वार्ता।
वृद्धावस्था दुःखदायका अस्ति।
अधुना सः अतीव असहिष्णुः जातः।
नियमितेन व्यायामेन तुन्दं न वर्धते।
शत्रुः अग्निश्च दुर्बलः ना
Baldness in SanskritHutch in SanskritDepend in SanskritPhilanthropy in SanskritAccept in SanskritVelocity in SanskritLazy in SanskritExcusable in SanskritLake in SanskritLustrous in SanskritSlothful in SanskritHimalaya in SanskritKyphotic in SanskritFriction in SanskritUpstart in SanskritReturn in SanskritHatchet Job in SanskritCombining in SanskritBanyan in SanskritComing in Sanskrit