Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ism Sanskrit Meaning

तत्वज्ञानम्, दर्शनम्

Definition

अनेकवारं पौनःपुन्येन वा कथिता उक्तिः वचनं वा ।
यद् प्रागेव उक्तम्।
वाचा प्रतिपादनस्य क्रिया।
प्रामाण्येन विना जने प्रसृता मिथ्या वार्ता।
कस्यापि विषयस्य याथार्थ्यं प्रणेतुं प्रस्तुतानि प्रमाणानि।
कमपि विषयमधिकृत्य खण्डनमण्डनात्मिका चर्चा।
अपराधाधिकारसम्बन्धे अन्येन विरोध

Example

सेनाधिकारिणः कथनं श्रुत्वा सैनिकाः स्वकार्यनिर्वहणे अयतन्त।
किंवदन्तेः प्रामाण्यं परीक्षणीयम्।
स्वस्य कथनसिद्ध्यर्थे सः नैकानि कारणानि दत्तवान्।
अत्यधिकेन वादेन कार्यं नश्यति।
एतद् प्रकरणं विमर्शार्थे न्यायालये अस्ति।
डार्विन महाभागस्य सिद्धान्तः यत् मनुष्यः अपि सपुच्छः