Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Issue Sanskrit Meaning

अङ्कः, प्रकाश्, प्रकाश्यतां नी, प्रभावः, प्रभू

Definition

कस्मै अपि किमपि प्रदाय तद्वस्तुनि तस्य स्वत्वोत्पत्त्यनुकूला क्रिया।
राजाधीनः जनपदनिवासिनः।
यत् उद्दिश्य कार्यस्य प्रवृत्तिर् भवति।
कस्यचित् पुत्री पुत्रो वा। [न पतन्ति पितरो.नेन]
द्रवपदार्थस्य वहनक्रिया।
तद् वस्तु यद् केनापि विनिर्मितम्।
अंशम् अशम् अन्येभ्यः दानानुकूलः व्यापारः।
वृक्षाणां लतादीनाञ्च फल

Example

वयं मनोः वंशजाः।
प्रमुखः अतिथिः बालकेभ्यः पुरस्काराणां वितरणं करोति।
राज्ञः हर्षवर्धनस्य काले प्रजा सुखम् अन्वभवत्।
अधुना विविधा कार्यशाला नूतनानि उत्पादनानि हाटे आनयन्ति।
पुरोहितः पूजायाः उपरान्तं पञ्चामृतम् अभ्यददत्।
अस्मिन् संवत्सरे वर्षा