Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Itch Sanskrit Meaning

कच्छुः, कच्छूः, कण्डुः, कण्डूः, कण्डूय, खर्ज्जूः, खसः, पाम, सुकाण्डुः, सृकण्डुः

Definition

मनोधर्मविशेषः।
अभीष्टस्य भावः।
रोगविशेषः यस्मिन् शरीरः कण्डूयते।
वस्तुविषयक-इच्छानुकूलव्यापारः।
शरीरे वा कस्मिन् अपि अङ्गे खर्जूत्पन्नानुकूलः व्यापारः।
शरीरं कण्डूयते सा अवस्था भावः वा।
गात्रघर्षणस्य इच्छा।
मैथुनस्य इच्छाप्रबलनस्य क्रिया।

Example

सः अभिरुच्याः अनुसरेण कार्यं करोति।
सः कण्डुना त्रस्तः अस्ति।
न स्पृहयामि अहं भोजनम् अद्य।
दिनद्वयपर्यन्तं स्नानाभावात् मम शरीरं कण्डूयते।
दद्रोः कारणात् उत्पन्नायाः कण्डूतेः मम पीडा भवति।
मम पादे कण्डूतिः वर्तते।
विदेशात् आगतं पतिं दृष्ट्वा तया कामोद्वेगः अनुभूयते