Itch Sanskrit Meaning
कच्छुः, कच्छूः, कण्डुः, कण्डूः, कण्डूय, खर्ज्जूः, खसः, पाम, सुकाण्डुः, सृकण्डुः
Definition
मनोधर्मविशेषः।
अभीष्टस्य भावः।
रोगविशेषः यस्मिन् शरीरः कण्डूयते।
वस्तुविषयक-इच्छानुकूलव्यापारः।
शरीरे वा कस्मिन् अपि अङ्गे खर्जूत्पन्नानुकूलः व्यापारः।
शरीरं कण्डूयते सा अवस्था भावः वा।
गात्रघर्षणस्य इच्छा।
मैथुनस्य इच्छाप्रबलनस्य क्रिया।
Example
सः अभिरुच्याः अनुसरेण कार्यं करोति।
सः कण्डुना त्रस्तः अस्ति।
न स्पृहयामि अहं भोजनम् अद्य।
दिनद्वयपर्यन्तं स्नानाभावात् मम शरीरं कण्डूयते।
दद्रोः कारणात् उत्पन्नायाः कण्डूतेः मम पीडा भवति।
मम पादे कण्डूतिः वर्तते।
विदेशात् आगतं पतिं दृष्ट्वा तया कामोद्वेगः अनुभूयते
Atomic Number 47 in SanskritDanger in SanskritWittingly in SanskritSpend A Penny in SanskritBoasting in SanskritBegetter in SanskritRun Into in SanskritGo Forth in SanskritCatch in SanskritCovering in SanskritXxxvii in SanskritInterdict in SanskritPoison Ivy in SanskritTransmutation in SanskritWear in SanskritMoonbeam in SanskritMeter in SanskritGemini The Twins in SanskritConflict in SanskritGhat in Sanskrit