Jackfruit Sanskrit Meaning
कण्टफलः, कण्टफलम्, चम्पकालुः, पनसः, पनसतालिका, पनसनालिका, पनसम्, पूतफलः, पूतफलम्, प्राकफलः, फलवृक्षकः, फलसः, फलसम्, फलिनः, मूलफलदः, मृदङ्गफलः, मृदङ्गफलम्, रसालः, रसालम्
Definition
वृक्षविशेषः यस्य फलानि स्थूलानि तथा च भारयुक्तानि सन्ति।
फलविशेषः पनसवृक्षस्य स्थूलानि तथा च भारयुक्तानि फलानि।
Example
सः उद्याने पनसं रोपयति।
कतिपयेभ्यः जनेभ्यः पनसस्य बीजं रोचते।
Theism in SanskritCut Down in SanskritMake Water in SanskritAnger in SanskritAtomic Number 82 in SanskritIdle in SanskritSkull in SanskritSharp in SanskritGun Trigger in SanskritOwl in SanskritRawness in SanskritE in SanskritBosom in SanskritVenom in SanskritBashful in SanskritOrange in SanskritMt Everest in SanskritCraftsman in SanskritAndhra Pradesh in SanskritTurn Back in Sanskrit