Jagannatha Sanskrit Meaning
जगदीशः, जगन्नाथः, पुरुषोत्तमः
Definition
धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
उत्कलस्य एकं प्रसिद्धं तीर्थम्।
उत्कलदेशे पूर्व-पयोधेः उत्तरे तीरे महनद्यः च दक्षिणे स्थितस्य नीलाचलेन विभूषितस्य पुरुषोत्तमपुरी इति क्षेत्रस्य देवता।
सप्तदशम्यां शताब्द्यां दक्षिणभारते जातः एकः काव्यशास्त्रज्ञः ।
Example
जगन्नाथे कृष्णस्य बलरामस्य सुभद्रायाः च मूर्तयः सन्ति।
जगन्नाथ विष्णुः एव।
रसगङ्गाधरः इति जगन्नाथेन रचितः प्रसिद्धः ग्रन्थः ।
Fruit in SanskritInjure in SanskritCommon Pepper in SanskritSizeableness in SanskritMotto in SanskritEar in SanskritSiddhartha in SanskritBedevil in SanskritCitrus Grandis in SanskritField in SanskritDice in SanskritPurify in SanskritProtagonist in SanskritFemale in SanskritTalk in SanskritPace in SanskritSail in SanskritBrain in SanskritPump in SanskritAble in Sanskrit