Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Jagannatha Sanskrit Meaning

जगदीशः, जगन्नाथः, पुरुषोत्तमः

Definition

धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
उत्कलस्य एकं प्रसिद्धं तीर्थम्।
उत्कलदेशे पूर्व-पयोधेः उत्तरे तीरे महनद्यः च दक्षिणे स्थितस्य नीलाचलेन विभूषितस्य पुरुषोत्तमपुरी इति क्षेत्रस्य देवता।
सप्तदशम्यां शताब्द्यां दक्षिणभारते जातः एकः काव्यशास्त्रज्ञः ।

Example

जगन्नाथे कृष्णस्य बलरामस्य सुभद्रायाः च मूर्तयः सन्ति।
जगन्नाथ विष्णुः एव।
रसगङ्गाधरः इति जगन्नाथेन रचितः प्रसिद्धः ग्रन्थः ।