Jaunty Sanskrit Meaning
गृत्स, चारु, पेशल, ललित, सुभग
Definition
यः अनुभवहीनः।
यः प्रवीणः नास्ति।
यद् सदृशं अन्यद् नास्ति।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
यः विशेषलक्षणैः युक्तः।
यः वयस्कः नास्ति।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
यः आकर्षकरीत्या सज्जीभवति।
यः कस्यापि चिन्तां न करोति।
सुखभोगे आसक्तः।
यः आस्वादयति।
यः किमपि कार्यं
Example
अप्रवीणाः क्रीडापटवः अपि क्रीडायाः सुष्ठु प्रदर्शनं कृतवन्तः।
मोहनः धृष्टः अस्ति।
मत्स्यनारी इति एकः अपूर्वः जीवः।
एकया बालिकया अहम् अन्ताक्षर्यां पराजितः।
समाजे नैकाः मूर्खाः सन्ति।
विवाहादिषु अवसरेषु जनाः स्वान् सुभगान् दर्शयितुं प्रयतन्ते।
सः सहेलः स्वस्य विचारे एव मग्नः अस्ति
Chronicle in SanskritObstructive in SanskritVisible Radiation in SanskritFeeding in SanskritUnlearned in SanskritDiscretional in SanskritContemporaneity in SanskritBalarama in SanskritCome Apart in SanskritDivest in SanskritIncompleteness in SanskritFavourite in SanskritFriendless in SanskritGiving in SanskritWords in SanskritRise in SanskritRex in SanskritMalapropos in SanskritBullock in SanskritFriend in Sanskrit