Jealous Sanskrit Meaning
असहन, असूयक, ईर्ष्यक, ईर्ष्यालु
Definition
यस्य कोपः स्वभावतः अधिकः।
येन सह शत्रुता वर्तते।
यः ईर्ष्यां करोति।
सः पुरुषः यः कमपि न विश्वसीति।
यः विजयम् आकाङ्क्षति।
यः शङ्कां करोति।
सः नपुंसकः यस्य कामवासना कस्यचित् सम्भोगं दृष्ट्वा एव उत्तेजिता भवति।
Example
क्रोधिनः पुरुषात् अन्तरम् एव वरम्।
शत्रुः अग्निश्च दुर्बलः नास्ति।
रोहनः ईर्ष्यालुः पुरुषः अस्ति।
मानसी शङ्किनः पत्युः त्रस्ता अस्ति।
विजिगीषुः राजा युद्धे जयम् आप्नोत्।
संशयिता कमपि न विश्वसिति।
ईर्ष्यकः प्रतिदिनं कामोत्तेजकान् चित्रपटान् पश्यति।
Couch in SanskritUnshakable in SanskritAngry in SanskritResignation in SanskritPicayune in SanskritImmigrant in SanskritInnocence in SanskritRubbing in SanskritOrbit in SanskritUnhinged in SanskritEar Hole in SanskritWell-thought-of in SanskritReptile in SanskritInclining in SanskritHet Up in SanskritRhinoceros in SanskritGlobe in SanskritSelf-examining in SanskritUntoward in SanskritContradiction in Sanskrit