Jealousy Sanskrit Meaning
अक्षान्तिः, असूया, ईर्ष्या, दृष्टिवक्रता, मत्सरः, मत्सरता, मात्सर्यम्, सापत्नभावः, सापत्न्यम्, स्पर्धा
Definition
स्वीकारास्वीकारयोः स्थितिः।
सा मनोवस्था या अशान्तिदुविधादीनां कारणात् उत्पद्यते।
अनिष्टस्य सम्भावनया मनसि जाता कल्पना।
परोत्कर्षासहिष्णुता।
तद् ज्ञानम् यस्मिन् संदेहो वर्तते।
शरीरे ज्वलनेन जायमाना पीडा।
Example
धनं याचित्वा भवता अहम् सम्भ्रमे नीता।
अस्य कार्यस्य समापनस्य चिन्ता मम मनसि अहोरात्रं वर्तते।
तस्य मनसि दुर्घटनायाः आशङ्का जाता।
मम उत्कर्षं दृष्ट्वा तस्य मनसि मत्सरो जातः।
मे मनसि तस्य विषये संशयः वर्तते। /मनस्तु मे संशयमेव गाहते [कु.5.46]
घृतलेपनेन दाहः किञ्च
Unattainable in SanskritSpeech in SanskritQuiver in SanskritSiva in SanskritSoaked in SanskritCleanness in SanskritElettaria Cardamomum in SanskritHydrargyrum in SanskritLeave in SanskritCubitus in SanskritKeen in SanskritTask in SanskritHide Out in SanskritConvert in SanskritMorgue in SanskritLand in SanskritWidow in SanskritObsequious in SanskritSpoken Language in SanskritDriblet in Sanskrit