Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Jest Sanskrit Meaning

परिहस्, परिहासः, परिहासवाक्यम्, परिहासोक्तिः, लालिका, विक्रीड्, विनोदः, विनोदकणिका, विनोदोक्तिः, स्फण्ड्, स्फुण्टय, स्फुण्डय, हास्यम्

Definition

व्यङ्ग्येन अन्यस्य विदूषणानुकूलः व्यापारः।
विहसन् कृतं निन्दनम्।
मनोरञ्जकं कार्यं वार्ता वा।
कस्यचित् दोषादिकम् उद्दिश्य सहासं निन्दनानुकूलः व्यापारः।
अप्रत्यक्षरूपेण अन्यान् श्रावयितुम् उच्चैः कृतम् अधिक्षेपयुक्तं वचनम्।

Example

मोहनस्य कार्पण्यं श्यामः विडम्बयति।
स्वस्य चेष्टया सा उपहासस्य कारणम् अभवत्।
रामः नित्यं अन्यान् अवहसति।
सः प्रहसनस्य प्रवृत्तिं न जहाति।