Jest At Sanskrit Meaning
अवमन्, अवहस्, उपहस्, कख्, परिहस्, विहस्, हस्
Definition
व्यङ्ग्येन अन्यस्य विदूषणानुकूलः व्यापारः।
कस्यचित् दोषादिकम् उद्दिश्य सहासं निन्दनानुकूलः व्यापारः।
अप्रत्यक्षरूपेण अन्यान् श्रावयितुम् उच्चैः कृतम् अधिक्षेपयुक्तं वचनम्।
Example
मोहनस्य कार्पण्यं श्यामः विडम्बयति।
रामः नित्यं अन्यान् अवहसति।
सः प्रहसनस्य प्रवृत्तिं न जहाति।
Haemorrhoid in SanskritMurky in SanskritCountersign in SanskritThursday in SanskritGroundnut in SanskritTalk in SanskritTimeless in SanskritMetropolis in SanskritIrradiation in SanskritAuditor in SanskritCrossing in SanskritFriend in SanskritGrammar in SanskritAlone in SanskritAllocator in SanskritDetective in SanskritCombat in SanskritAdvance in SanskritUnmeritorious in SanskritTorrid Zone in Sanskrit