Jet Sanskrit Meaning
जेटविमानम्
Definition
अश्मनः कृष्णवर्णीयः प्रकारः।
द्रवपदार्थस्य वहनक्रिया।
दण्डविधाने वर्तमानाः विविधाः नियमाः
द्रवपदार्थस्य प्रवाहमाणं स्रोतः।
नैरन्तर्यम्।
विमानविशेषः यः एकेन अथवा एकाधिकेन जेटसंयंन्त्रेण सञ्चाल्यते।
Example
सा स्वस्य पाकशालायां कृष्णाश्म स्थापयति।
भारतीयदण्डविधानस्य नियमेन भ्रूणहत्या निषिद्धा
नद्याः धारां रोधयित्वा सेतोः निर्माणं क्रियते।
अस्य जेटविमानस्य मूल्यं षट्कोटिः अस्ति।
She-goat in SanskritSherbet in SanskritReaction in SanskritMarried Man in SanskritPoverty-stricken in SanskritMass in SanskritNetwork in SanskritDelicious in SanskritOrganise in SanskritBrainsick in SanskritReplete in SanskritPushover in SanskritBlack Pepper in SanskritIdyllic in SanskritPunctual in SanskritMutilated in SanskritSting in SanskritBurden in SanskritFudge in SanskritEat in Sanskrit