Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Jewel Sanskrit Meaning

रत्नम्

Definition

मानवनिर्मितानि तानि वस्तूनि येन कस्यापि शोभा वर्धते।
यौति संयोजयतीति, प्राणिनामुत्पत्तिस्थानम्
शरीरावयवविशेषः, पुंसः शिश्नस्य स्त्रेः योनिलिङ्गस्य वा अग्रभागः।
अश्मजातीयरत्नविशेषः यस्मिन् छेदं कर्तुं शक्यते।

Example

स्त्रिभ्यः आभूषणानि रोच्यन्ते।
पितामहः बालकस्य हस्तं गृण्हाति मार्गस्य पारं गच्छति च।
ऋषयो राक्षसीमाहुर्वाचमुन्मत्तदृप्तयोः सा योनिः सर्ववैराणां सा हि लाकस्य निर्ऋतिः
आधुनिकाः मानवशरीरविज्ञानशास्त्रज्ञाः मणेः सम्भोगाद् अनन्तरम् अन्यत् कार्यं ज्ञातुम् इच्छन्ति।
सीमा मणीनां मालां धारयति।