Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Jibe Sanskrit Meaning

वाक्ताडनम्

Definition

व्यङ्ग्येन अन्यस्य विदूषणानुकूलः व्यापारः।
विहसन् कृतं निन्दनम्।
मनोरञ्जकं कार्यं वार्ता वा।
सा उक्तिः या अन्यान् प्रति दुःखदायिका तथा च विपरीतरुपेण कृता निन्दा।
हसनक्रिया।
यः मनः आकर्षति।
हास्येन उत्पन्नः शब्दः।
स्त्रीत्वविशिष्टः हंसः।
अप्रत्यक्षरूपेण अन्यान् श्रावयितुम्

Example

मोहनस्य कार्पण्यं श्यामः विडम्बयति।
स्वस्य चेष्टया सा उपहासस्य कारणम् अभवत्।
आधुनिकाः नेतारः अधिक्षेपे एव कुशलाः।
तस्य हास्यः मोहकः अस्ति।
तस्य हास्यम् अत्रापि श्रूयते।
सरसि हंसस्य हंस्याः च नैके युग्माः सन्ति।
हंस्याः प्रत्येकस्मिन् चरणे द्वौ मगणौ