Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Jobless Sanskrit Meaning

अकर्मन्, अनुद्यत, कार्यहीन

Definition

यः किमपि कार्यं न करोति।
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
यः साधुः नास्ति।
यस्य कोऽपि अर्थः नास्ति।
यस्य समीपे जीवनं यापयितुं किमपि कार्यं न वर्तते।
फलरहितम्।

विना फलम्।
यस्य जीवननिर्वाहार्थं किमपि कार्यं न वर्तते।

Example

अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
मम पार्श्वे अस्य निरर्थकस्य प्रश्नस्य समाधानं नास्ति।
अधुना बहवः युवकाः कार्यहीनाः सन्ति।
निष्कर्मिणां सड़्ख्या प्रतिदिनं वर्धते।