Jobless Sanskrit Meaning
अकर्मन्, अनुद्यत, कार्यहीन
Definition
यः किमपि कार्यं न करोति।
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
यः साधुः नास्ति।
यस्य कोऽपि अर्थः नास्ति।
यस्य समीपे जीवनं यापयितुं किमपि कार्यं न वर्तते।
फलरहितम्।
विना फलम्।
यस्य जीवननिर्वाहार्थं किमपि कार्यं न वर्तते।
Example
अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
मम पार्श्वे अस्य निरर्थकस्य प्रश्नस्य समाधानं नास्ति।
अधुना बहवः युवकाः कार्यहीनाः सन्ति।
निष्कर्मिणां सड़्ख्या प्रतिदिनं वर्धते।
Sexual Activity in SanskritTRUE in SanskritHeat in SanskritCasting Vote in SanskritSpirits in Sanskrit7th in SanskritKing in SanskritFatherless in SanskritClogging in SanskritDuplex Apartment in SanskritDolorous in SanskritSpaceman in SanskritWont in SanskritCongratulations in SanskritBeautify in SanskritSesbania Grandiflora in SanskritAxiomatic in SanskritPermanent in SanskritProhibition in SanskritHouses Of Parliament in Sanskrit