John Sanskrit Meaning
प्रसाधन-गृहम्
Definition
यः वेश्यया सम्भोगं करोति।
वेश्यागमनं शीलं यस्य।
मनुष्यैः मलत्यागार्थे विनिर्मितं स्थानम्।
Example
वेश्यागामिनः पुरुषस्य जीवनम् अशान्तिपूर्णं अस्ति।
वेश्यागामिनः जीवऩ कलहेन युक्तं भवति।
सुलभाः शौचालयाः जनानां सुविधार्थे विनिर्मिताः सन्ति।
Nourishment in SanskritLockjaw in SanskritMulberry Fig in SanskritPeacock in SanskritArea in SanskritSupplication in SanskritProgress in SanskritTiredness in SanskritDetached in SanskritBare in SanskritStag in SanskritLine in SanskritSun in SanskritCow Dung in SanskritSaccharum Officinarum in SanskritGlean in SanskritCut Back in SanskritGain in SanskritBody Part in SanskritEye in Sanskrit