Join Sanskrit Meaning
यु, युज्, संग्रन्थ्, सङ्ग्रन्थ्, संधा, सन्धा, संपृच्, सम्पृच्, संयुज्, संसंज्
Definition
प्राप्तस्य भावः।
द्रव्यस्य अन्यद्रवेण सह मेलनानुकूलः व्यापारः।
प्रीत्या एकत्र वसनानुकूलः व्यापारः।
द्वौ अथवा अधिकानां पुरुषाणां परस्पराभिमुखीकरणम्।
येन केन प्रकारेण अधिकारप्रापणानुकूलः व्यापारः।
परस्परम् अभिमुखीभवनानुकूलः व्यापारः।
द्वयोः वस्तुनोः सङ्गमानुकूलः व्यापारः।
वस्तूनां परस्प
Example
तस्य पुत्ररत्नस्य प्राप्तिः अभवत्।
अत्र नदी समुद्रे समाविशति।
तौ प्रीत्या संवसतः।
अद्य साधुना पुरुषेण मेलनं जातम्।
सः नगरे दीर्घकालानन्तरं बान्धवान् अमिलत्।
प्रयागे गङ्गा यमुनया सह संयुज्यते।
अस्य आसन्दस्य छिन्नः भागः अयुज्यत।
एषा
Peacock in SanskritEntree in SanskritPuppet in SanskritScallywag in SanskritSn in SanskritDraft Copy in SanskritPut Off in SanskritCollected in SanskritContemporaneous in SanskritJuicy in SanskritCustody in SanskritLiquor in SanskritForehead in SanskritMarkweed in SanskritAdorned in SanskritCastor Bean in SanskritFenugreek Seed in SanskritStealer in SanskritHarness in SanskritCoating in Sanskrit