Joint Sanskrit Meaning
अस्थिसन्धिः
Definition
गृहसंलग्नः गृहस्य आच्छादितः बहिर्भागः।
कस्यापि वस्तुनः स्थानस्य वा उपरिभागः अग्रदेशः तथा च कस्मिन्नपि विषये अर्जितम् अत्युच्चस्थानम् च।
कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
धान्यस्य चूर्णम्।
यत्र जनाः सुरां क्रीत्वा पिबन्ति।
कस्यापि वस्तुनः धारणार्थे विनिर्मितः भागः।
शिरस्थानि लोमानि।
त्वचः बहिः आगताः केशाः।
यः अविभक्तःअस्
Example
श्यामः अन्तरावेद्यां उपविश्य कषायपानं करोति।
सैनिकैः दुर्गः स्वस्य अधिकारे कृतः।
गोधूमानां क्षोदस्य अपूपः स्वास्थ्यदायकः।
श्यामायाः पतिः प्रतिदिनं मदिरालये सुरापानार्थे गच्छति।
पात्रस्य वारङ्गः खण्डितः अतः तद्धारणे काठीन्यम् अनु
Liquor in SanskritImmediate in SanskritSerenity in SanskritJut in SanskritAdult Female in SanskritSoutheast in SanskritTeller in SanskritEnjoyment in SanskritPilot in SanskritCompanionship in SanskritCheer in SanskritPotassium Nitrate in SanskritImperium in SanskritRigidity in SanskritDistrait in SanskritAreca Nut in SanskritHold Out in SanskritCedrus Deodara in SanskritVitriol in SanskritAnanas in Sanskrit