Joke Sanskrit Meaning
परिहस्, परिहासः, परिहासवाक्यम्, परिहासोक्तिः, लालिका, विक्रीड्, विनोदः, विनोदकणिका, विनोदोक्तिः, स्फण्ड्, स्फुण्टय, स्फुण्डय, हास्यम्
Definition
साहित्ये वर्तमानः शब्दालङ्कारः यस्मिन् समानानुपूर्विकाणां भिन्नार्थकानां च शब्दानाम् आवृत्तिः दृश्यते।
विहसन् कृतं निन्दनम्।
मनोरञ्जकं कार्यं वार्ता वा।
चमत्कृतिपूर्णा हास्यजनिका च वार्ता।
मनोविनोदनानुकूलः व्यापारः।
Example
स्वस्य चेष्टया सा उपहासस्य कारणम् अभवत्।
तस्य विनोदकणिकया रुदन् मनुष्यः अपि हसति।
सः सहाध्यायाभिः सह परिहसति।
Disorganised in SanskritAdvance in SanskritSend in SanskritErotic Love in SanskritHorse Grain in SanskritRefute in SanskritAntagonist in SanskritLeave in SanskritThinking in SanskritPanthera Leo in SanskritSnatch in SanskritSplutter in SanskritBrutish in SanskritPhaseolus Aconitifolius in SanskritPrecursor in SanskritGet Back in SanskritChameleon in SanskritOlder in SanskritCivilisation in SanskritClose in Sanskrit