Jolly Sanskrit Meaning
आस्वादकः, रसिकः
Definition
विवेकोऽस्यास्तीति।
खगविशेषः।
यद् विनोदेन परिपूर्णम्।
धैर्ययुक्तः।
यस्य चित्तम् प्रसन्नम्।
यः आकर्षकरीत्या सज्जीभवति।
सुखभोगे आसक्तः।
यः आस्वादयति।
गानप्रकारः
गीतप्रकारः।
वर्णयुक्तं वर्णैः पूरितं वा।
दारुहरिद्रायाः मूलकाष्ठयोः रसेन निर्मितः भेषजविशेषः।
Example
दृष्टादृष्टांस्तथा भोगान् वाञ्छमाना विवेकिनः दानानि च प्रयच्छन्ति पूर्णधर्माश्च कुर्वते।
आम्रः सरसः अस्ति।
सारसाय मत्स्यं रोचते।
तस्य पार्श्वे नैकाः विनोदकाः ग्रन्थाः सन्ति।
वीरः व्यक्तिः धैर्यात् नैकानि कार्याणि लीलया करोति।
आनन्दी सा सर्वाणि कार्याणि व
Spirit in SanskritJazz Around in SanskritGambling Casino in SanskritEfface in SanskritWorking Girl in SanskritInspire in SanskritScratch in SanskritMonster in SanskritPanoptic in SanskritLion in SanskritPersonal Expense in SanskritJourneying in SanskritNewspaper in SanskritSweat in SanskritOutcome in SanskritTurn To in SanskritCommotion in SanskritFive in SanskritImbecilic in SanskritAnt in Sanskrit