Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Journey Sanskrit Meaning

अभिनिर्याणम्, गमनम्, प्रयाणम्, प्रस्थानम्, यात्रा, व्रज्या

Definition

एकस्मात् स्थानात् अन्यस्थाने यानस्य क्रिया।
एकस्मात् स्थानात् अन्यत् स्थानं प्रति व्रजनम्।
स्वराष्ट्रं त्यक्त्वा अन्यत्र वसनस्य क्रिया।
धार्मिकभावनया भक्त्या वा पवित्रेषु स्थलेषु दर्शनपूजादि कर्तुं गमनस्य क्रिया।
अभावविशिष्टः अतिशयेन ऊनः वा
केनचित् विशेषेण हेतुना कस्यापि विशेषस्य स्थानस

Example

रामस्य वनाय प्रस्थानम् दुःखकारकम्।
मया भारतराष्ट्रस्य देशान्तराधिवासे ज्ञानम् अधिगतम्।
प्रतिवर्षं सहस्त्राधिकाः जनाः अमरनाथस्य तीर्थयात्रां कुर्वन्ति।
अविद्यजीवनं शून्यं दिक् शून्या चेदबान्धवा। पुत्रहीनं गृहं शून्यं सर्वशून्या दरिद्रता।।
अस्माकं कक्षायाः छात्राः पर्