Journeying Sanskrit Meaning
अभिनिर्याणम्, गमनम्, प्रयाणम्, प्रस्थानम्, यात्रा, व्रज्या
Definition
एकस्मात् स्थानात् अन्यस्थाने यानस्य क्रिया।
एकस्मात् स्थानात् अन्यत् स्थानं प्रति व्रजनम्।
धार्मिकभावनया भक्त्या वा पवित्रेषु स्थलेषु दर्शनपूजादि कर्तुं गमनस्य क्रिया।
केनचित् विशेषेण हेतुना कस्यापि विशेषस्य स्थानस्य यात्रा।
Example
रामस्य वनाय प्रस्थानम् दुःखकारकम्।
प्रतिवर्षं सहस्त्राधिकाः जनाः अमरनाथस्य तीर्थयात्रां कुर्वन्ति।
अस्माकं कक्षायाः छात्राः पर्यटनं कुर्वन्ति।
Solanum Melongena in SanskritAdviser in SanskritBeam in SanskritSpeedy in SanskritBurgeon Forth in SanskritDeriving in SanskritYearn in SanskritLviii in SanskritSingle in SanskritNarrow in SanskritKnowingly in SanskritThought in SanskritSoundless in SanskritBloodsucker in SanskritMovement in SanskritConfederate States Of America in SanskritNaturalistic in SanskritVirgo The Virgin in SanskritRain in SanskritLicence in Sanskrit