Jovial Sanskrit Meaning
आस्वादकः, रसिकः
Definition
आनन्देन सहितः।
विवेकोऽस्यास्तीति।
खगविशेषः।
यद् विनोदेन परिपूर्णम्।
धैर्ययुक्तः।
यः प्रसीदतिः।
यः आकर्षकरीत्या सज्जीभवति।
सुखभोगे आसक्तः।
यः आस्वादयति।
गानप्रकारः
गीतप्रकारः।
वर्णयुक्तं वर्णैः पूरितं वा।
दारुहरिद्रायाः मूलकाष्ठयोः रसेन निर्मितः भेषजविशेषः।
Example
सन्तुष्टस्य जीवनम् आनन्दि अस्ति।
दृष्टादृष्टांस्तथा भोगान् वाञ्छमाना विवेकिनः दानानि च प्रयच्छन्ति पूर्णधर्माश्च कुर्वते।
आम्रः सरसः अस्ति।
सारसाय मत्स्यं रोचते।
तस्य पार्श्वे नैकाः विनोदकाः ग्रन्थाः सन्ति।
वीरः व्यक्तिः धैर्यात् नैकानि कार्याणि लीलया करोति।
विवाहादिषु अव
Friction in SanskritCharge in SanskritAutumn Pumpkin in SanskritRegulated in SanskritDeclivity in SanskritClever in SanskritPocket in SanskritEvery Day in SanskritHypothesis in SanskritInvective in SanskritLibra in SanskritSelfish in SanskritWell Thought Out in SanskritPalpebra in SanskritRailway Line in SanskritCorruption in SanskritMyriad in SanskritAt Once in SanskritProjected in SanskritBum in Sanskrit