Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Judge Sanskrit Meaning

अनुमा, आशङ्क्, ऊह्, तर्कय, दण्डधारकः, दण्डधारी, वितर्कय

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
धर्माधिकरणम् आश्रयविचार्यस्थानत्वेनास्त्यस्येति।
येन विद्या सम्पादिता।
औचित्यानौचित्यौ विचार्य अवधारणानुकूलः व्यापारः।
यः क्रिकेटादिषु क्रीडासु निर्णयं करोति।
यः निर्णयति।
यः निर्णयार्थे साहाय्यं करोति।

यः ज्ञायते।
न्यायाधीशस्य उपाधिः।

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
यः सर्वशास्त्रविशारदः तथा च समः शत्रौ मित्रे च सः कुशलः धर्माध्यक्षः भवति।
अद्य सभायां बहवः पण्डिताः जनाः अभ्यभाषन्त।
श्यामः निर्धनान् छात्रान् अध्यापयितुं निरणैषीत्।
निर्णायकस्य अयोग्येन निर्णयेन