Judgement Sanskrit Meaning
निर्णयः
Definition
ऊहादिना कस्यापि वस्तुनः स्थितेः निश्चितिः।
उचितानुचितयोः विचार्य इदं योग्यम् इति निर्धारणस्य क्रिया।
न्यायालये वादिप्रतिवादिनां दोषादोषविषये अधिकारानधिकारविषये वा प्रस्तूतान् तर्कान् श्रुत्वा दण्डाधिकारिणा कृतं निर्धारणम्।
वादिप्रतिवादिनोः मतं तर्कञ्च श्रुत्वा तस्य योग्यतायाः विषये न्यायालयद्वारा स्वस्य निश्चितमतकथनम्।
कस्यापि गुणमू
Example
भूरि निरिक्षणानन्तरम् अस्माकम् अयं निर्णयः जातः यत् रामः सज्जनः पुरुषः इति।
तेन गृहजनेभ्यः पृथक् निवासस्य निर्णयः कृतः।
बहुभ्यः दिनेभ्यः प्रचाल्यमानस्य अभियोगस्य निर्णयः ह्यः जातः।
विविधतायाम्
Brawl in SanskritMightiness in SanskritRotation in SanskritQualified in SanskritCult in SanskritPowerful in SanskritGhee in SanskritProcurable in SanskritOrganized in SanskritBelieve in SanskritRuin in SanskritComing Back in SanskritFraud in SanskritExpiration in SanskritCilantro in SanskritAwful in SanskritMarch in SanskritDireful in SanskritLord's Day in SanskritCloud in Sanskrit