Judgment Sanskrit Meaning
निर्णयः
Definition
ऊहादिना कस्यापि वस्तुनः स्थितेः निश्चितिः।
उचितानुचितयोः विचार्य इदं योग्यम् इति निर्धारणस्य क्रिया।
न्यायालये वादिप्रतिवादिनां दोषादोषविषये अधिकारानधिकारविषये वा प्रस्तूतान् तर्कान् श्रुत्वा दण्डाधिकारिणा कृतं निर्धारणम्।
वादिप्रतिवादिनोः मतं तर्कञ्च श्रुत्वा तस्य योग्यतायाः विषये न्यायालयद्वारा स्वस्य निश्चितमतकथनम्।
Example
भूरि निरिक्षणानन्तरम् अस्माकम् अयं निर्णयः जातः यत् रामः सज्जनः पुरुषः इति।
तेन गृहजनेभ्यः पृथक् निवासस्य निर्णयः कृतः।
बहुभ्यः दिनेभ्यः प्रचाल्यमानस्य अभियोगस्य निर्णयः ह्यः जातः।
Unborn in SanskritExcellent in SanskritDark-field Microscope in Sanskrit41st in SanskritHeat in SanskritPigeon-pea Plant in SanskritImploringly in SanskritCeiling in SanskritWear in SanskritCellar in SanskritStrength in SanskritPicture in SanskritMass in SanskritChanged in SanskritRemain in SanskritHutch in SanskritCome Back in SanskritMad in SanskritWayward in SanskritFace Fungus in Sanskrit