Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Juiceless Sanskrit Meaning

अमनोज्ञः, अमनोज्ञम्, अमनोज्ञा, अरोचकः, अरोचकम्, अरोचका, असारः, असारम्, असारा, निस्सारः, निस्सारम्, निस्सारा, नीरसः, नीरसम्, नीरसा, रसहीनः, रसहीनम्, रसहीना, श्रोत्रविकलः

Definition

क्षुपविशेषः सः क्षुपः यस्मात् तैलं प्राप्यते।
यस्माद् तेजाः निर्गतम्।
यद् रोचकं नास्ति।
यस्य कान्तिः धूसरा।
यस्मिन् स्वादो नास्ति।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
रसविहीनः।
यस्मिन् उपस्करादयः न सन्ति।
यस्मिन् आर्द्रता नास्त

Example

एरण्डस्य फलं कण्टकयुक्तम् अस्ति।
चिन्तायाः तस्य मुखं निस्तेजः अभवत्।
एषा कथा भवतां कृते अरोचिका स्यात् किन्तु मह्यं बहु रोचते।
मातरं दृष्ट्वा म्लानं पुत्रमुखं प्रकाशितम्।
अद्यतनीयं भोजनं अस्वादिष्टम्।
समाजे नैकाः मूर्खाः सन्ति।
शुष्कं फलं नीरसम् अस्ति।
अप्रखरं चायं मह्यं रोचते।