Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Juicy Sanskrit Meaning

अनुक, अभिक, अभिलाषुक, अभीक, कमन, कमितृ, कम्र, कामग्रस्त, कामन, कामप्रवण, कामयिता, कामयुक्त, कामवृत्ति, कामाक्रान, कामातुर, कामाधीन, कामान्ध, कामान्वित, कामार्त, कामाविष्ट, कामासक्त, कामिन्, कामुक, बहुरस, बहुसार, मैथुनाभिलाषिन्, मैथुनार्थिन्, मैथुनेच्छु, रतार्थिन्, रसवत्, रसाढ्य, रसिक, रसिन्, रस्य, लम्पट, लापुक, व्यवायपरायण, व्यवायिन्, सकाम, सम्भोगाभिलाशिन्, सरस, सारवत्, सुरतार्थिन्, स्त्रीपर, स्त्

Definition

यः सुयोग्यरीत्या कार्यं कर्तुं न शक्नोति।
येन पूर्वमेव प्रतीतिः अनुभूता।
खगोलीयपिण्डः यः सूर्यं परितः परिभ्रमति।
तन्तुवाद्यविशेषः- तत् वाद्यम् यत् शारिकायाः तन्त्र्या सह घर्षणं कृत्वा वाद्यते।
अवयवविशेषः- कक्षाद्यङ्गुल्यग्रपर्यन्तावयवविशेषः येन वस्तूनि ध्रियन्ते कार्यं च क्रियते।
आकाशे

Example

त्वं वारंवारम् अक्षमः मनुष्यः इव कार्यं किमर्थं करोषि।
अधुना रेलयानस्य आरक्षणप्राप्तिः कियती कठीना इति अनुभवी पुरुषः जानाति।
पृथ्वी सूर्यमालायाः तृतीयः ग्रहः अस्ति।
योगी शारङ्गीं वादयति।
रात्रौ तारायाः