Jump Sanskrit Meaning
अधिलठ्, आप्रु, आप्लु, आवल्ग्, आस्कन्द्, आस्रु, उत्प्रु, उत्प्लु, उल्लल्, कूर्द्, क्ष्वेल्, गूर्द्, चञ्च्, त्वङ्ग्, प्लु, वल्ग्, स्कन्द्, स्कुन्द्
Definition
मुखात् भक्षितम् अन्नस्य उद्गिरणानुकूलव्यापारः।
उत्प्लवनस्य क्रिया।
जीवस्य शरीरं वेगेन ऊर्ध्वदेशे उत्प्लुत्य अधोदेशसंयोगानुकूलः व्यापारः।
पूर्वापेक्षया श्रेष्ठतरावस्थाप्राप्यनुकूलः व्यापारः।
जलाशयानां जलस्तरवर्धनानुकूलः व्यापारः।
उच्चैः स्वरेण धिक्कारपूर्वकः सक्रोधं वाक्प्रबन्धानुकूलः व्यापारः।
वृद्ध्यनुकूलव्यापारः।
उपस्थितापद्व
Example
न जाने केन कारणेन वमति मोहनः।
तेन प्लुत्या कुल्या पारं कृता।
बालः वालुकायां कूर्दन्ति।
अहनि अहनि तस्य कर्मयोगः संविवर्धते।
वर्षाकाले नदीनां जलाशयानां च जलं रोहति।
सः सज्जनाय गर्हति।
वायुविद्याविभागः धीवरान् असूचयत् यत् ते समुद्रम् प्रति न गच्छन्तु इति।
तस्य