Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Junction Sanskrit Meaning

ग्रन्थिः, बन्धः, बन्धनम्, संधिः

Definition

महत् लोहयानस्थानकं यस्मात् बहुत्र लोहमार्गाः गच्छन्ति।
यत्र द्वे अथवा अधिकाः नद्यः एकत्रिताः भवन्ति।
द्वयोः वस्तुनोः परस्परं वर्तमानः भावः।
स्त्रीभिः सह पुरुषाणां रतिक्रिया।
सा क्रिया यस्याम् एकतः अधिकानां पदार्थानां मिश्रीकरणं भवति।

Example

झाशी इति एकः लोहमार्गसंयोगः।
प्रयागे गङ्गायमुनासरस्वतीनां सङ्गमः अस्ति।
वैद्यः भेषजस्य मिश्रणं करोति।