Junction Sanskrit Meaning
ग्रन्थिः, बन्धः, बन्धनम्, संधिः
Definition
महत् लोहयानस्थानकं यस्मात् बहुत्र लोहमार्गाः गच्छन्ति।
यत्र द्वे अथवा अधिकाः नद्यः एकत्रिताः भवन्ति।
द्वयोः वस्तुनोः परस्परं वर्तमानः भावः।
स्त्रीभिः सह पुरुषाणां रतिक्रिया।
सा क्रिया यस्याम् एकतः अधिकानां पदार्थानां मिश्रीकरणं भवति।
Example
झाशी इति एकः लोहमार्गसंयोगः।
प्रयागे गङ्गायमुनासरस्वतीनां सङ्गमः अस्ति।
वैद्यः भेषजस्य मिश्रणं करोति।
Shininess in SanskritEye in SanskritEmigration in SanskritWorkingman in SanskritHandsome in SanskritQuintuplet in SanskritBuirdly in SanskritDoubtful in SanskritJohn Barleycorn in SanskritNeem Tree in SanskritNorth in SanskritTicker in SanskritAbuse in SanskritScope in SanskritCitizen in SanskritPart in SanskritAxis Of Rotation in SanskritLeafy in SanskritClog in SanskritGrab in Sanskrit