Jupiter Sanskrit Meaning
गुरुः, ग्रहराजः, बृहस्पतिः
Definition
खगोलीयपिण्डः यः सौरमालायाः पञ्चमः ग्रहः यः पृथिव्याः दूरे अस्ति।
देवतानां गुरुः।
पौराणिकः ऋषिविशेषः यः अङ्गिरसः पुत्रः इति मन्यते।
अङ्गिरसः पुत्रः पौराणिकः ऋषिविशेषश्च।
Example
बृहस्पतिः सौरमालायाः महत्तमः ग्रहः अस्ति।
विपत्तिकाले बृहस्पतिः देवतानां साहाय्यं करोति।
भरद्वाजः बृहस्पतेः पुत्रः इति मन्यते।
Blemished in SanskritOpening in SanskritContentment in SanskritInutility in SanskritLeave Out in SanskritSelf-analysis in SanskritOne-man Rule in SanskritSpate in SanskritBurgeon Forth in SanskritIn Vogue in SanskritSalaah in SanskritEvident in SanskritArse in SanskritComb in SanskritProfessional in SanskritMammilla in SanskritCommand in SanskritBull in SanskritUnperceivable in SanskritThief in Sanskrit