Just Sanskrit Meaning
अचिरात् एव नातिचिरात्, अचिरादेव, अधुना एव, अधुनेव, अल्पशः, न्यायसङ्गत, न्यायोचित, न्याय्य, प्राक्, सद्यः
Definition
यः न्यायां क्रियां करोति।
यस्मिन् कापि व्यवस्था वा कोपि नियमो वा अस्ति।
यद् नीतिसङ्गतम् अस्ति।
न्यायाद् अनपेतम्।
वस्तुनः अल्पप्रमाणम्।
निर्गतः आमयो यस्मात्।
उक्ताद् ज्ञाताद् वा अधिकः।
यद् विधीयते।
सारासार-विचाराद् अनन्तरं निर्धारितम्।
विना कम् अपि सन्देहम्।
गृहादिनिर्माणे भूभागे भित्तिदृढार्थे
Example
समक्रियः पुरुषः ईश्वरस्वरूपः वर्तते।
तेन कक्षे सम्यक् विरचितानि वस्तूनि विकीर्णानि।
अस्माभिः नैतिकानि एव कार्याणि आचरितव्यानि।
अस्माभिः स्वीयायाः समस्यायाः न्याय्यं समाधानम् सम्पादनीयम्।
तेन अल्पशः प्रत्येकं व्यञ्जनं भक्षितम्।
मातरं विना अपरः कः
Dark in SanskritWrap Up in SanskritSwan in SanskritSponsor in SanskritEarth in SanskritJustness in SanskritIrreligiousness in SanskritCooking Stove in SanskritLeap in SanskritFull Point in SanskritIncurable in SanskritWestern in SanskritComprehend in SanskritElectric Current in SanskritBlackguard in SanskritThrough in SanskritTumid in SanskritQuarrel in SanskritRemote in SanskritNoncitizen in Sanskrit