Justice Sanskrit Meaning
आधर्षणम्, तीरणम्, तीरतम्, दण्डधारकः, दण्डधारी, निर्णयः, निर्णयपादः, न्यायः, सुधर्मः
Definition
गौतमऋषीप्रणीतं शास्त्रम्।
धर्माधिकरणम् आश्रयविचार्यस्थानत्वेनास्त्यस्येति।
यत् नियमम् अनुसृत्य वर्तते।
न्यायालये वादिप्रतिवादिनां दोषादोषविषये अधिकारानधिकारविषये वा प्रस्तूतान् तर्कान् श्रुत्वा दण्डाधिकारिणा कृतं निर्धारणम्।
कार्यस्य प्रचालनस्य प्रक्रिया।
Example
पण्डितरमाशङ्करमहोदयः न्यायशास्त्रस्य आचार्यः।
यः सर्वशास्त्रविशारदः तथा च समः शत्रौ मित्रे च सः कुशलः धर्माध्यक्षः भवति।
भगवता इदृशेन सरलेन मनुष्येण सह न्यायेन नाचरितम्।
Female in SanskritSongstress in SanskritHold in SanskritFelo-de-se in SanskritPeaked in SanskritMaharaja in SanskritWell-spoken in SanskritWork Over in SanskritExhibitor in SanskritMisuse in SanskritWidower in SanskritFiber in SanskritImmix in SanskritNose in SanskritAutocratic in SanskritAddress in SanskritSulk in SanskritComplicated in SanskritVictimize in SanskritDoorkeeper in Sanskrit