Jut Sanskrit Meaning
ककुदः, ककुद्, मणिः
Definition
स्वस्थानात् उच्चशः गमनानुकूलः व्यापारः।
कालक्षेपणानुकूलः व्यापारः।
परीक्षादिषु यशःप्राप्त्यनुकूलः व्यापारः।
पूर्वस्थानत्यागपूर्वकपरस्थानप्रापणार्थकम् आरम्भानुकूलव्यापारः ।
वस्तूनां पणनानुकूलः व्यापारः।
रसस्य बहिः अप्रतिहतं निःसरणानुकूलः व्यापारः।
एकस्थानवियोगपूर्वकः अन्यस्थानसंयोगानुकूलव्यापारारम्भः।
प्रस्फोटरूपेण शरीरे उत्पन्न
Example
समुदेति सूर्यः प्राच्याम्।
भवान् इमां परीक्षाम् उदतरत्।
एतद् रेलयानं दशवादने वाराणसीं प्रति प्रस्थानं करिष्यति ।
अद्य तस्य वस्तूनि सायंसमयात् प्रागेव विक्रीयन्ते।
तस्य स्फोटात् पूयं प्रस्रवते।
अधुना मन्त्रीमहोदयः प्रतिष्ठते।
ग्रीष्मे शुभस्य शरीरे स्फोटाः स्फुटन्ति।
अस्य ऊरुकस्य
Senior Citizen in SanskritVajra in SanskritFundament in SanskritSealed in SanskritResentment in SanskritDishonest in SanskritShallow in SanskritFlaxseed in SanskritSpider in SanskritIndubitable in SanskritObservance in SanskritDegraded in SanskritTackle in SanskritGood-looking in SanskritClothing in SanskritThought in SanskritProfligacy in SanskritAssure in SanskritMeander in SanskritSapphire in Sanskrit