Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Keen Sanskrit Meaning

आक्रन्द्, उत्सक, कुशाग्रबुद्धिन्, क्रन्द्, क्रुश्, तिग्म, तीक्ष्णबुद्धिन्, तीक्ष्णाग्र, तीव्र, तीव्रबुद्धिन्, निशात, निशित, परिक्रुश्, परिदेव्, प्रखर, प्ररुद्, रुद्, विक्रुश्, विलप्, शात, शित, शितधार

Definition

धातुविशेषः- कृष्णवर्णीयः दृढः धातुः यः पृथ्विगर्भाद् अश्मरूपेण लभ्यते।
शोकादिजन्यः विलापरोदनादिभिः दुःखप्रदर्शनानुकूलव्यापारः।
कण्टकैः युक्तः।
सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
यः इच्छति।
यस्मात् मलं दूरीकृतम्।
अत्यन्तम् श्रेयान्।
तेजोयुक्तम्।
बलेन सह।
यः आकर्षकरीत्या सज्जीभव

Example

अयः मनुष्याणां बहूपकारकम्। / अभितप्तम् अयोपि मार्दवं भजते ।
पत्युः मृत्युवार्तां श्रुत्वा सा विललाप। / पत्युः मदनस्य मृत्युवार्तां श्रुत्वा सा रति विललाप।
बिल्वः कण्टकितः वृक्षः अस्ति।
अधुना आपणे शुद्धं सुवर्णं न लभ्यते।
रामः पुस्तकं क्रेतुम् इच्छुकः अस्ति।
शुद्धस्य सुवर्णस्य आभूषणम् एतत