Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Keep Sanskrit Meaning

अनुनी, अवरुध्, निग्रह्, निधा, नियम्, निरुध्, निर्वह्, निवर्तय, परिपुष्, परिरक्ष्, परिवृध्, पालनं कृ, पालनपोषणं कृ, पाल्, पुष्, पोषणं कृ, प्रतिपालनं कृ, प्रतिपाल्, प्रशमय, भृ, रक्ष्, विनी, वृध्, शमय, सम्भृ, संयम्, संरुध्, संवृध्

Definition

स्वस्य भावानां प्रकटनानुकूलः व्यापारः।
प्रस्थाने गत्यवरोधात् स्थितिरूपो व्यापारः।
किमपि कार्यं सम्यक् भवति वा न वा इति परीक्षणस्य कर्म।
उपयोगादनन्तरं अवशिष्टानुकूलः व्यापारः।
क्रियासु कार्येषु वा नियोजनानुकूलः व्यापारः।
विवाहेन विनापि यया सह पुरुषः निवसति पत्नीसदृशं यया सह आचरति च।
स्वकार्यादीनाम् सम्पादनम्।
अधिवस

Example

सः स्वविचारान् अभिव्यनक्ति।
मार्गे व्यवायात् वयं तत्र एव बहुकालपर्यन्तम् अवसत्।
एतद् कार्यं रामस्य पर्यवेक्षणे प्रचलति।
सर्वाणि आवश्यकानि वस्तूनि क्रीत्वा मत्समीपे त्रिशतानि रूप्यकाणि शिष्यन्ते।
इदं कार्यं सम्पादयितुं सः सप्त जनान् न्ययुङ्क्त।
पुरातनीये काले केषाञ्चित् राज्ञां उपपत्न्यः भवन्ति स्म।
मञ