Keep Down Sanskrit Meaning
उद्दमय, उब्ज्, उल्लापय, दमय, निकृ, निर्जि, प्रदमय, वशीकृ, विनिर्जि, संनियम्, समज्, स्वायत्तीकृ
Definition
अदर्शनस्य इच्छया विटपान्तरितः वा अन्यत्र गूढम् अवस्थानानुकूलः व्यापारः।
कण्ठस्थीकरणाय पुनः पुनः उच्चारणानुकूलः व्यापारः।
जलेन सह चूर्णीकरोति।
चाक्षुषविषयाभवनानुकूलः व्यापारः।
Example
सिंहः विटपान्तरितः तिष्ठति।
बालकाः गुणनकोष्टकम् आवर्तयन्ति।
पूजार्थे चन्दनम् चूर्णयति।
सूर्यः मेघेषु गूहति।
Helmsman in SanskritGet Together in SanskritClimb in SanskritFall In in SanskritLustrous in SanskritMarshland in SanskritBlazing in SanskritBreeding in SanskritLead in SanskritCarte Du Jour in SanskritIndolent in SanskritPretending in SanskritImpracticable in SanskritDada in SanskritBlood Corpuscle in SanskritGain in SanskritWell Thought Out in SanskritAlien in SanskritLight in SanskritAccomplished in Sanskrit