Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Kernel Sanskrit Meaning

बीजकम्, बीजम्, वपनम्

Definition

अन्नस्य दलम्।
विचारे स्थिरांशः।
कस्यापि मुख्यः भागः गुणो वा।
कस्यापि कथनादीनां मुख्यः आशयः।
पत्न्याः भ्राता।
फलस्य कठिनावरणयुक्तं बृहद्बीजम्।
नारिकेलफलस्य सारः।
वर्तुलाकारं लघुकायं वस्तु।
आसवन-संघनके कस्यापि आसवः ऊष्णीकृत्य तस्य बाष्पात् सम्प्राप्तः द्रवः।

Example

व्याधः वृक्षस्य अधस्तात् बीजानि विकीर्णवान्।
होरां यावद् प्रयत्नात् अनन्तरं एव वयम् अस्य लेखस्य सारं लेखितुम् अशक्नुम।
अस्य अध्यायस्य सारं सत्यं वद इति अस्ति।
शिक्षकः शिष्यान् सारं लेखितुम् अकथयत्।
श्यालस्य भामेन सह संबन्धः मधुरः भवेत्। /