Key Sanskrit Meaning
प्रधान, प्रमुख, मुख्य, मूल
Definition
कार्यादिषु प्रथमकृतिः।
करतलौ आहत्य कृतः ध्वनिः।
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
कस्यापि क्षेत्रस्य प्रमुखः।
वृक्षादिभ्यः भूम्यान्तर्गतः भागः येन ते अन्नं जलं च गृह्णन्ति।
यः गृहस्य दलस्य समाजस्य वा मुख्यः अस्ति।
हिन्दुधर्मानुसारी यः सर्वभ
Example
यस्य आरम्भः समीचीनं जातं तस्य अन्तमपि समीचीनं भवति।
एषा मम स्वयङ्कल्पिता रचना।
बालकः करतालं करोति।
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
आयुर्वेदे नैकानि मूलानि रोगनिवारणार्थे उपय
Hoar in SanskritRelationship in SanskritWork in SanskritFleer in SanskritCaterpillar in SanskritLeaf in SanskritResearcher in SanskritCow in SanskritDepiction in SanskritForge in SanskritSarasvati in SanskritExisting in Sanskrit15 in SanskritNoteworthy in SanskritAdult Male in SanskritTruncated in SanskritProduce in SanskritNearby in SanskritPrecursor in SanskritInspire in Sanskrit