Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Kick Sanskrit Meaning

जंह्, पादप्रहारः, पादप्रहारं कृ, पादाघातः, पादाघातं कृ, पादेन आहन्, पादेन तड्, पादेन ताडय, पादेन प्रहृ, लत्तया आहन्, लत्तया ताडय, लत्तया प्रहृ, लत्ता, लत्ताप्रहारं कृ

Definition

अवयवविशेषः- आकटि अधमाङ्गं, मनुष्यादयः अनेन सरन्ति।
यद्-किञ्चित्-कर्मकः पादेन प्रहारपूर्वकः आघातानुकूलव्यापारः।
कृतात् अपराधात् अपराधिनः विमुक्तिदानानुकूलः व्यापारः।
स्वस्वत्वनिवृत्त्यनुकूलः व्यापारः।
स्वाधिकारस्वामित्वादिनिवृत्त्यनुकूलः व्यापारः।
विस्फोटकस्य वस्तुनः सध्वनि प्रज्वलनप्रेरणानुकूलः व्यापारः।
कस्यचन पश्चात् गमनप्रेरण

Example

वने चरतः मम पादः बहु क्लेशम् अन्वभवत्
आरक्षकः चौरस्य पादप्रहारं चरीकर्ति।
न्यायाधीशः बन्दिनं दोषात् अमोचयत्।
सः पिञ्जरे बद्धान् पक्षिणः प्रामुञ्चत्।
दीपावल्युत्सवे जनाः प्रस्फोटकान् प्रक्षेपयन्ति।
आरक्षकाः चौरं ग्रहीतुं श्वानम् अनुसारयति।
पत्न्यापत्ययोः त्यागेन न सः सुखम् अलभ