Kid Sanskrit Meaning
कुमारः, बालः, माणवः
Definition
मनुष्याणां पुमान् अपत्यम्।
शारीरिकी अथवा मानसिकी पीडां जननानुकूलः व्यापारः।
षोडश-वर्ष-पर्यन्त-प्रथम-वयस्कः मानवजातीयः।
मनोविनोदनानुकूलः व्यापारः।
यः इदानीमेव अथवा कस्माच्चन कालात् पूर्वमेव सञ्जातः।
जन्मनः अनन्तरम् एकवर्षीयः द्विवर्षीयः वा बालः।
अन्येन सह प्रतारणानुकूलः व्यापारः।
सः पुरुषः
Example
कुपुत्रो जायेत कदाचित् कुमाता न भवति।
विवाहानन्तरं गीतायाः श्वशुरौ तां प्रत्यपीडयताम्।
भो माणवक कुत्र अस्ति तव पिता।
सः सहाध्यायाभिः सह परिहसति।
इदानींतने काले चिकित्सालयात् शिशूनां चौर्यं सामान्यमेव।
सः माम् वञ्चयति।
विज्ञानस्य क्षेत्रे अधुनापि त्वम् बालः एव असि।
कुक्करी स्
Knap in SanskritChemical in SanskritQuintuplet in SanskritHomogeneousness in SanskritFlora in SanskritTranquilising in SanskritEnnead in SanskritMangled in SanskritAmoeba in SanskritNobble in SanskritVitalist in SanskritConceal in SanskritExpiry in SanskritDivest in SanskritFalseness in SanskritEngrossment in SanskritEnemy in SanskritBetter in SanskritSqueeze in SanskritBeard in Sanskrit